Declension table of ?kambitavatī

Deva

FeminineSingularDualPlural
Nominativekambitavatī kambitavatyau kambitavatyaḥ
Vocativekambitavati kambitavatyau kambitavatyaḥ
Accusativekambitavatīm kambitavatyau kambitavatīḥ
Instrumentalkambitavatyā kambitavatībhyām kambitavatībhiḥ
Dativekambitavatyai kambitavatībhyām kambitavatībhyaḥ
Ablativekambitavatyāḥ kambitavatībhyām kambitavatībhyaḥ
Genitivekambitavatyāḥ kambitavatyoḥ kambitavatīnām
Locativekambitavatyām kambitavatyoḥ kambitavatīṣu

Compound kambitavati - kambitavatī -

Adverb -kambitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria