Declension table of ?kambitavat

Deva

MasculineSingularDualPlural
Nominativekambitavān kambitavantau kambitavantaḥ
Vocativekambitavan kambitavantau kambitavantaḥ
Accusativekambitavantam kambitavantau kambitavataḥ
Instrumentalkambitavatā kambitavadbhyām kambitavadbhiḥ
Dativekambitavate kambitavadbhyām kambitavadbhyaḥ
Ablativekambitavataḥ kambitavadbhyām kambitavadbhyaḥ
Genitivekambitavataḥ kambitavatoḥ kambitavatām
Locativekambitavati kambitavatoḥ kambitavatsu

Compound kambitavat -

Adverb -kambitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria