Declension table of ?kambiṣyantī

Deva

FeminineSingularDualPlural
Nominativekambiṣyantī kambiṣyantyau kambiṣyantyaḥ
Vocativekambiṣyanti kambiṣyantyau kambiṣyantyaḥ
Accusativekambiṣyantīm kambiṣyantyau kambiṣyantīḥ
Instrumentalkambiṣyantyā kambiṣyantībhyām kambiṣyantībhiḥ
Dativekambiṣyantyai kambiṣyantībhyām kambiṣyantībhyaḥ
Ablativekambiṣyantyāḥ kambiṣyantībhyām kambiṣyantībhyaḥ
Genitivekambiṣyantyāḥ kambiṣyantyoḥ kambiṣyantīnām
Locativekambiṣyantyām kambiṣyantyoḥ kambiṣyantīṣu

Compound kambiṣyanti - kambiṣyantī -

Adverb -kambiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria