Declension table of ?kambiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekambiṣyamāṇam kambiṣyamāṇe kambiṣyamāṇāni
Vocativekambiṣyamāṇa kambiṣyamāṇe kambiṣyamāṇāni
Accusativekambiṣyamāṇam kambiṣyamāṇe kambiṣyamāṇāni
Instrumentalkambiṣyamāṇena kambiṣyamāṇābhyām kambiṣyamāṇaiḥ
Dativekambiṣyamāṇāya kambiṣyamāṇābhyām kambiṣyamāṇebhyaḥ
Ablativekambiṣyamāṇāt kambiṣyamāṇābhyām kambiṣyamāṇebhyaḥ
Genitivekambiṣyamāṇasya kambiṣyamāṇayoḥ kambiṣyamāṇānām
Locativekambiṣyamāṇe kambiṣyamāṇayoḥ kambiṣyamāṇeṣu

Compound kambiṣyamāṇa -

Adverb -kambiṣyamāṇam -kambiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria