सुबन्तावली ?कम्बिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाकम्बिष्यमाणः कम्बिष्यमाणौ कम्बिष्यमाणाः
सम्बोधनम्कम्बिष्यमाण कम्बिष्यमाणौ कम्बिष्यमाणाः
द्वितीयाकम्बिष्यमाणम् कम्बिष्यमाणौ कम्बिष्यमाणान्
तृतीयाकम्बिष्यमाणेन कम्बिष्यमाणाभ्याम् कम्बिष्यमाणैः कम्बिष्यमाणेभिः
चतुर्थीकम्बिष्यमाणाय कम्बिष्यमाणाभ्याम् कम्बिष्यमाणेभ्यः
पञ्चमीकम्बिष्यमाणात् कम्बिष्यमाणाभ्याम् कम्बिष्यमाणेभ्यः
षष्ठीकम्बिष्यमाणस्य कम्बिष्यमाणयोः कम्बिष्यमाणानाम्
सप्तमीकम्बिष्यमाणे कम्बिष्यमाणयोः कम्बिष्यमाणेषु

समास कम्बिष्यमाण

अव्यय ॰कम्बिष्यमाणम् ॰कम्बिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria