Declension table of ?kambiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekambiṣyamāṇaḥ kambiṣyamāṇau kambiṣyamāṇāḥ
Vocativekambiṣyamāṇa kambiṣyamāṇau kambiṣyamāṇāḥ
Accusativekambiṣyamāṇam kambiṣyamāṇau kambiṣyamāṇān
Instrumentalkambiṣyamāṇena kambiṣyamāṇābhyām kambiṣyamāṇaiḥ kambiṣyamāṇebhiḥ
Dativekambiṣyamāṇāya kambiṣyamāṇābhyām kambiṣyamāṇebhyaḥ
Ablativekambiṣyamāṇāt kambiṣyamāṇābhyām kambiṣyamāṇebhyaḥ
Genitivekambiṣyamāṇasya kambiṣyamāṇayoḥ kambiṣyamāṇānām
Locativekambiṣyamāṇe kambiṣyamāṇayoḥ kambiṣyamāṇeṣu

Compound kambiṣyamāṇa -

Adverb -kambiṣyamāṇam -kambiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria