सुबन्तावली ?कम्बलवाह्यक

Roma

पुमान्एकद्विबहु
प्रथमाकम्बलवाह्यकः कम्बलवाह्यकौ कम्बलवाह्यकाः
सम्बोधनम्कम्बलवाह्यक कम्बलवाह्यकौ कम्बलवाह्यकाः
द्वितीयाकम्बलवाह्यकम् कम्बलवाह्यकौ कम्बलवाह्यकान्
तृतीयाकम्बलवाह्यकेन कम्बलवाह्यकाभ्याम् कम्बलवाह्यकैः कम्बलवाह्यकेभिः
चतुर्थीकम्बलवाह्यकाय कम्बलवाह्यकाभ्याम् कम्बलवाह्यकेभ्यः
पञ्चमीकम्बलवाह्यकात् कम्बलवाह्यकाभ्याम् कम्बलवाह्यकेभ्यः
षष्ठीकम्बलवाह्यकस्य कम्बलवाह्यकयोः कम्बलवाह्यकानाम्
सप्तमीकम्बलवाह्यके कम्बलवाह्यकयोः कम्बलवाह्यकेषु

समास कम्बलवाह्यक

अव्यय ॰कम्बलवाह्यकम् ॰कम्बलवाह्यकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria