सुबन्तावली ?कम्बलकारक

Roma

पुमान्एकद्विबहु
प्रथमाकम्बलकारकः कम्बलकारकौ कम्बलकारकाः
सम्बोधनम्कम्बलकारक कम्बलकारकौ कम्बलकारकाः
द्वितीयाकम्बलकारकम् कम्बलकारकौ कम्बलकारकान्
तृतीयाकम्बलकारकेण कम्बलकारकाभ्याम् कम्बलकारकैः कम्बलकारकेभिः
चतुर्थीकम्बलकारकाय कम्बलकारकाभ्याम् कम्बलकारकेभ्यः
पञ्चमीकम्बलकारकात् कम्बलकारकाभ्याम् कम्बलकारकेभ्यः
षष्ठीकम्बलकारकस्य कम्बलकारकयोः कम्बलकारकाणाम्
सप्तमीकम्बलकारके कम्बलकारकयोः कम्बलकारकेषु

समास कम्बलकारक

अव्यय ॰कम्बलकारकम् ॰कम्बलकारकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria