सुबन्तावली ?कमन्दक

Roma

पुमान्एकद्विबहु
प्रथमाकमन्दकः कमन्दकौ कमन्दकाः
सम्बोधनम्कमन्दक कमन्दकौ कमन्दकाः
द्वितीयाकमन्दकम् कमन्दकौ कमन्दकान्
तृतीयाकमन्दकेन कमन्दकाभ्याम् कमन्दकैः कमन्दकेभिः
चतुर्थीकमन्दकाय कमन्दकाभ्याम् कमन्दकेभ्यः
पञ्चमीकमन्दकात् कमन्दकाभ्याम् कमन्दकेभ्यः
षष्ठीकमन्दकस्य कमन्दकयोः कमन्दकानाम्
सप्तमीकमन्दके कमन्दकयोः कमन्दकेषु

समास कमन्दक

अव्यय ॰कमन्दकम् ॰कमन्दकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria