सुबन्तावली ?कममान

Roma

नपुंसकम्एकद्विबहु
प्रथमाकममानम् कममाने कममानानि
सम्बोधनम्कममान कममाने कममानानि
द्वितीयाकममानम् कममाने कममानानि
तृतीयाकममानेन कममानाभ्याम् कममानैः
चतुर्थीकममानाय कममानाभ्याम् कममानेभ्यः
पञ्चमीकममानात् कममानाभ्याम् कममानेभ्यः
षष्ठीकममानस्य कममानयोः कममानानाम्
सप्तमीकममाने कममानयोः कममानेषु

समास कममान

अव्यय ॰कममानम् ॰कममानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria