सुबन्तावली ?कमलवर्मन्

Roma

पुमान्एकद्विबहु
प्रथमाकमलवर्मा कमलवर्माणौ कमलवर्माणः
सम्बोधनम्कमलवर्मन् कमलवर्माणौ कमलवर्माणः
द्वितीयाकमलवर्माणम् कमलवर्माणौ कमलवर्मणः
तृतीयाकमलवर्मणा कमलवर्मभ्याम् कमलवर्मभिः
चतुर्थीकमलवर्मणे कमलवर्मभ्याम् कमलवर्मभ्यः
पञ्चमीकमलवर्मणः कमलवर्मभ्याम् कमलवर्मभ्यः
षष्ठीकमलवर्मणः कमलवर्मणोः कमलवर्मणाम्
सप्तमीकमलवर्मणि कमलवर्मणोः कमलवर्मसु

समास कमलवर्म

अव्यय ॰कमलवर्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria