सुबन्तावली ?कमलवनमय

Roma

नपुंसकम्एकद्विबहु
प्रथमाकमलवनमयम् कमलवनमये कमलवनमयानि
सम्बोधनम्कमलवनमय कमलवनमये कमलवनमयानि
द्वितीयाकमलवनमयम् कमलवनमये कमलवनमयानि
तृतीयाकमलवनमयेन कमलवनमयाभ्याम् कमलवनमयैः
चतुर्थीकमलवनमयाय कमलवनमयाभ्याम् कमलवनमयेभ्यः
पञ्चमीकमलवनमयात् कमलवनमयाभ्याम् कमलवनमयेभ्यः
षष्ठीकमलवनमयस्य कमलवनमययोः कमलवनमयानाम्
सप्तमीकमलवनमये कमलवनमययोः कमलवनमयेषु

समास कमलवनमय

अव्यय ॰कमलवनमयम् ॰कमलवनमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria