सुबन्तावली ?कमलवदन

Roma

पुमान्एकद्विबहु
प्रथमाकमलवदनः कमलवदनौ कमलवदनाः
सम्बोधनम्कमलवदन कमलवदनौ कमलवदनाः
द्वितीयाकमलवदनम् कमलवदनौ कमलवदनान्
तृतीयाकमलवदनेन कमलवदनाभ्याम् कमलवदनैः कमलवदनेभिः
चतुर्थीकमलवदनाय कमलवदनाभ्याम् कमलवदनेभ्यः
पञ्चमीकमलवदनात् कमलवदनाभ्याम् कमलवदनेभ्यः
षष्ठीकमलवदनस्य कमलवदनयोः कमलवदनानाम्
सप्तमीकमलवदने कमलवदनयोः कमलवदनेषु

समास कमलवदन

अव्यय ॰कमलवदनम् ॰कमलवदनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria