सुबन्तावली ?कमलसम्भव

Roma

पुमान्एकद्विबहु
प्रथमाकमलसम्भवः कमलसम्भवौ कमलसम्भवाः
सम्बोधनम्कमलसम्भव कमलसम्भवौ कमलसम्भवाः
द्वितीयाकमलसम्भवम् कमलसम्भवौ कमलसम्भवान्
तृतीयाकमलसम्भवेन कमलसम्भवाभ्याम् कमलसम्भवैः कमलसम्भवेभिः
चतुर्थीकमलसम्भवाय कमलसम्भवाभ्याम् कमलसम्भवेभ्यः
पञ्चमीकमलसम्भवात् कमलसम्भवाभ्याम् कमलसम्भवेभ्यः
षष्ठीकमलसम्भवस्य कमलसम्भवयोः कमलसम्भवानाम्
सप्तमीकमलसम्भवे कमलसम्भवयोः कमलसम्भवेषु

समास कमलसम्भव

अव्यय ॰कमलसम्भवम् ॰कमलसम्भवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria