सुबन्तावली ?कमललोचन

Roma

पुमान्एकद्विबहु
प्रथमाकमललोचनः कमललोचनौ कमललोचनाः
सम्बोधनम्कमललोचन कमललोचनौ कमललोचनाः
द्वितीयाकमललोचनम् कमललोचनौ कमललोचनान्
तृतीयाकमललोचनेन कमललोचनाभ्याम् कमललोचनैः कमललोचनेभिः
चतुर्थीकमललोचनाय कमललोचनाभ्याम् कमललोचनेभ्यः
पञ्चमीकमललोचनात् कमललोचनाभ्याम् कमललोचनेभ्यः
षष्ठीकमललोचनस्य कमललोचनयोः कमललोचनानाम्
सप्तमीकमललोचने कमललोचनयोः कमललोचनेषु

समास कमललोचन

अव्यय ॰कमललोचनम् ॰कमललोचनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria