Declension table of ?kamalakṣetra

Deva

NeuterSingularDualPlural
Nominativekamalakṣetram kamalakṣetre kamalakṣetrāṇi
Vocativekamalakṣetra kamalakṣetre kamalakṣetrāṇi
Accusativekamalakṣetram kamalakṣetre kamalakṣetrāṇi
Instrumentalkamalakṣetreṇa kamalakṣetrābhyām kamalakṣetraiḥ
Dativekamalakṣetrāya kamalakṣetrābhyām kamalakṣetrebhyaḥ
Ablativekamalakṣetrāt kamalakṣetrābhyām kamalakṣetrebhyaḥ
Genitivekamalakṣetrasya kamalakṣetrayoḥ kamalakṣetrāṇām
Locativekamalakṣetre kamalakṣetrayoḥ kamalakṣetreṣu

Compound kamalakṣetra -

Adverb -kamalakṣetram -kamalakṣetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria