Declension table of ?kamalabhavana

Deva

MasculineSingularDualPlural
Nominativekamalabhavanaḥ kamalabhavanau kamalabhavanāḥ
Vocativekamalabhavana kamalabhavanau kamalabhavanāḥ
Accusativekamalabhavanam kamalabhavanau kamalabhavanān
Instrumentalkamalabhavanena kamalabhavanābhyām kamalabhavanaiḥ kamalabhavanebhiḥ
Dativekamalabhavanāya kamalabhavanābhyām kamalabhavanebhyaḥ
Ablativekamalabhavanāt kamalabhavanābhyām kamalabhavanebhyaḥ
Genitivekamalabhavanasya kamalabhavanayoḥ kamalabhavanānām
Locativekamalabhavane kamalabhavanayoḥ kamalabhavaneṣu

Compound kamalabhavana -

Adverb -kamalabhavanam -kamalabhavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria