Declension table of ?kamalāsana

Deva

MasculineSingularDualPlural
Nominativekamalāsanaḥ kamalāsanau kamalāsanāḥ
Vocativekamalāsana kamalāsanau kamalāsanāḥ
Accusativekamalāsanam kamalāsanau kamalāsanān
Instrumentalkamalāsanena kamalāsanābhyām kamalāsanaiḥ kamalāsanebhiḥ
Dativekamalāsanāya kamalāsanābhyām kamalāsanebhyaḥ
Ablativekamalāsanāt kamalāsanābhyām kamalāsanebhyaḥ
Genitivekamalāsanasya kamalāsanayoḥ kamalāsanānām
Locativekamalāsane kamalāsanayoḥ kamalāsaneṣu

Compound kamalāsana -

Adverb -kamalāsanam -kamalāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria