Declension table of ?kamalānandana

Deva

NeuterSingularDualPlural
Nominativekamalānandanam kamalānandane kamalānandanāni
Vocativekamalānandana kamalānandane kamalānandanāni
Accusativekamalānandanam kamalānandane kamalānandanāni
Instrumentalkamalānandanena kamalānandanābhyām kamalānandanaiḥ
Dativekamalānandanāya kamalānandanābhyām kamalānandanebhyaḥ
Ablativekamalānandanāt kamalānandanābhyām kamalānandanebhyaḥ
Genitivekamalānandanasya kamalānandanayoḥ kamalānandanānām
Locativekamalānandane kamalānandanayoḥ kamalānandaneṣu

Compound kamalānandana -

Adverb -kamalānandanam -kamalānandanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria