Declension table of kamalālayakṣetra

Deva

NeuterSingularDualPlural
Nominativekamalālayakṣetram kamalālayakṣetre kamalālayakṣetrāṇi
Vocativekamalālayakṣetra kamalālayakṣetre kamalālayakṣetrāṇi
Accusativekamalālayakṣetram kamalālayakṣetre kamalālayakṣetrāṇi
Instrumentalkamalālayakṣetreṇa kamalālayakṣetrābhyām kamalālayakṣetraiḥ
Dativekamalālayakṣetrāya kamalālayakṣetrābhyām kamalālayakṣetrebhyaḥ
Ablativekamalālayakṣetrāt kamalālayakṣetrābhyām kamalālayakṣetrebhyaḥ
Genitivekamalālayakṣetrasya kamalālayakṣetrayoḥ kamalālayakṣetrāṇām
Locativekamalālayakṣetre kamalālayakṣetrayoḥ kamalālayakṣetreṣu

Compound kamalālayakṣetra -

Adverb -kamalālayakṣetram -kamalālayakṣetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria