Declension table of kamalākara

Deva

MasculineSingularDualPlural
Nominativekamalākaraḥ kamalākarau kamalākarāḥ
Vocativekamalākara kamalākarau kamalākarāḥ
Accusativekamalākaram kamalākarau kamalākarān
Instrumentalkamalākareṇa kamalākarābhyām kamalākaraiḥ kamalākarebhiḥ
Dativekamalākarāya kamalākarābhyām kamalākarebhyaḥ
Ablativekamalākarāt kamalākarābhyām kamalākarebhyaḥ
Genitivekamalākarasya kamalākarayoḥ kamalākarāṇām
Locativekamalākare kamalākarayoḥ kamalākareṣu

Compound kamalākara -

Adverb -kamalākaram -kamalākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria