सुबन्तावली ?कल्योत्थायिनी

Roma

स्त्रीएकद्विबहु
प्रथमाकल्योत्थायिनी कल्योत्थायिन्यौ कल्योत्थायिन्यः
सम्बोधनम्कल्योत्थायिनि कल्योत्थायिन्यौ कल्योत्थायिन्यः
द्वितीयाकल्योत्थायिनीम् कल्योत्थायिन्यौ कल्योत्थायिनीः
तृतीयाकल्योत्थायिन्या कल्योत्थायिनीभ्याम् कल्योत्थायिनीभिः
चतुर्थीकल्योत्थायिन्यै कल्योत्थायिनीभ्याम् कल्योत्थायिनीभ्यः
पञ्चमीकल्योत्थायिन्याः कल्योत्थायिनीभ्याम् कल्योत्थायिनीभ्यः
षष्ठीकल्योत्थायिन्याः कल्योत्थायिन्योः कल्योत्थायिनीनाम्
सप्तमीकल्योत्थायिन्याम् कल्योत्थायिन्योः कल्योत्थायिनीषु

समास कल्योत्थायिनि कल्योत्थायिनी

अव्यय ॰कल्योत्थायिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria