Declension table of ?kalyamāna

Deva

NeuterSingularDualPlural
Nominativekalyamānam kalyamāne kalyamānāni
Vocativekalyamāna kalyamāne kalyamānāni
Accusativekalyamānam kalyamāne kalyamānāni
Instrumentalkalyamānena kalyamānābhyām kalyamānaiḥ
Dativekalyamānāya kalyamānābhyām kalyamānebhyaḥ
Ablativekalyamānāt kalyamānābhyām kalyamānebhyaḥ
Genitivekalyamānasya kalyamānayoḥ kalyamānānām
Locativekalyamāne kalyamānayoḥ kalyamāneṣu

Compound kalyamāna -

Adverb -kalyamānam -kalyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria