सुबन्तावली ?कल्याणीपञ्चमीक

Roma

पुमान्एकद्विबहु
प्रथमाकल्याणीपञ्चमीकः कल्याणीपञ्चमीकौ कल्याणीपञ्चमीकाः
सम्बोधनम्कल्याणीपञ्चमीक कल्याणीपञ्चमीकौ कल्याणीपञ्चमीकाः
द्वितीयाकल्याणीपञ्चमीकम् कल्याणीपञ्चमीकौ कल्याणीपञ्चमीकान्
तृतीयाकल्याणीपञ्चमीकेन कल्याणीपञ्चमीकाभ्याम् कल्याणीपञ्चमीकैः कल्याणीपञ्चमीकेभिः
चतुर्थीकल्याणीपञ्चमीकाय कल्याणीपञ्चमीकाभ्याम् कल्याणीपञ्चमीकेभ्यः
पञ्चमीकल्याणीपञ्चमीकात् कल्याणीपञ्चमीकाभ्याम् कल्याणीपञ्चमीकेभ्यः
षष्ठीकल्याणीपञ्चमीकस्य कल्याणीपञ्चमीकयोः कल्याणीपञ्चमीकानाम्
सप्तमीकल्याणीपञ्चमीके कल्याणीपञ्चमीकयोः कल्याणीपञ्चमीकेषु

समास कल्याणीपञ्चमीक

अव्यय ॰कल्याणीपञ्चमीकम् ॰कल्याणीपञ्चमीकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria