Declension table of kalyāṇasaugandhika

Deva

NeuterSingularDualPlural
Nominativekalyāṇasaugandhikam kalyāṇasaugandhike kalyāṇasaugandhikāni
Vocativekalyāṇasaugandhika kalyāṇasaugandhike kalyāṇasaugandhikāni
Accusativekalyāṇasaugandhikam kalyāṇasaugandhike kalyāṇasaugandhikāni
Instrumentalkalyāṇasaugandhikena kalyāṇasaugandhikābhyām kalyāṇasaugandhikaiḥ
Dativekalyāṇasaugandhikāya kalyāṇasaugandhikābhyām kalyāṇasaugandhikebhyaḥ
Ablativekalyāṇasaugandhikāt kalyāṇasaugandhikābhyām kalyāṇasaugandhikebhyaḥ
Genitivekalyāṇasaugandhikasya kalyāṇasaugandhikayoḥ kalyāṇasaugandhikānām
Locativekalyāṇasaugandhike kalyāṇasaugandhikayoḥ kalyāṇasaugandhikeṣu

Compound kalyāṇasaugandhika -

Adverb -kalyāṇasaugandhikam -kalyāṇasaugandhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria