सुबन्तावली ?कल्याणसप्तमीव्रत

Roma

नपुंसकम्एकद्विबहु
प्रथमाकल्याणसप्तमीव्रतम् कल्याणसप्तमीव्रते कल्याणसप्तमीव्रतानि
सम्बोधनम्कल्याणसप्तमीव्रत कल्याणसप्तमीव्रते कल्याणसप्तमीव्रतानि
द्वितीयाकल्याणसप्तमीव्रतम् कल्याणसप्तमीव्रते कल्याणसप्तमीव्रतानि
तृतीयाकल्याणसप्तमीव्रतेन कल्याणसप्तमीव्रताभ्याम् कल्याणसप्तमीव्रतैः
चतुर्थीकल्याणसप्तमीव्रताय कल्याणसप्तमीव्रताभ्याम् कल्याणसप्तमीव्रतेभ्यः
पञ्चमीकल्याणसप्तमीव्रतात् कल्याणसप्तमीव्रताभ्याम् कल्याणसप्तमीव्रतेभ्यः
षष्ठीकल्याणसप्तमीव्रतस्य कल्याणसप्तमीव्रतयोः कल्याणसप्तमीव्रतानाम्
सप्तमीकल्याणसप्तमीव्रते कल्याणसप्तमीव्रतयोः कल्याणसप्तमीव्रतेषु

समास कल्याणसप्तमीव्रत

अव्यय ॰कल्याणसप्तमीव्रतम् ॰कल्याणसप्तमीव्रतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria