Declension table of kalyāṇakāraka

Deva

NeuterSingularDualPlural
Nominativekalyāṇakārakam kalyāṇakārake kalyāṇakārakāṇi
Vocativekalyāṇakāraka kalyāṇakārake kalyāṇakārakāṇi
Accusativekalyāṇakārakam kalyāṇakārake kalyāṇakārakāṇi
Instrumentalkalyāṇakārakeṇa kalyāṇakārakābhyām kalyāṇakārakaiḥ
Dativekalyāṇakārakāya kalyāṇakārakābhyām kalyāṇakārakebhyaḥ
Ablativekalyāṇakārakāt kalyāṇakārakābhyām kalyāṇakārakebhyaḥ
Genitivekalyāṇakārakasya kalyāṇakārakayoḥ kalyāṇakārakāṇām
Locativekalyāṇakārake kalyāṇakārakayoḥ kalyāṇakārakeṣu

Compound kalyāṇakāraka -

Adverb -kalyāṇakārakam -kalyāṇakārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria