Declension table of kalyāṇaka

Deva

MasculineSingularDualPlural
Nominativekalyāṇakaḥ kalyāṇakau kalyāṇakāḥ
Vocativekalyāṇaka kalyāṇakau kalyāṇakāḥ
Accusativekalyāṇakam kalyāṇakau kalyāṇakān
Instrumentalkalyāṇakena kalyāṇakābhyām kalyāṇakaiḥ kalyāṇakebhiḥ
Dativekalyāṇakāya kalyāṇakābhyām kalyāṇakebhyaḥ
Ablativekalyāṇakāt kalyāṇakābhyām kalyāṇakebhyaḥ
Genitivekalyāṇakasya kalyāṇakayoḥ kalyāṇakānām
Locativekalyāṇake kalyāṇakayoḥ kalyāṇakeṣu

Compound kalyāṇaka -

Adverb -kalyāṇakam -kalyāṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria