सुबन्तावली ?कल्याणाभिजनी

Roma

स्त्रीएकद्विबहु
प्रथमाकल्याणाभिजनी कल्याणाभिजन्यौ कल्याणाभिजन्यः
सम्बोधनम्कल्याणाभिजनि कल्याणाभिजन्यौ कल्याणाभिजन्यः
द्वितीयाकल्याणाभिजनीम् कल्याणाभिजन्यौ कल्याणाभिजनीः
तृतीयाकल्याणाभिजन्या कल्याणाभिजनीभ्याम् कल्याणाभिजनीभिः
चतुर्थीकल्याणाभिजन्यै कल्याणाभिजनीभ्याम् कल्याणाभिजनीभ्यः
पञ्चमीकल्याणाभिजन्याः कल्याणाभिजनीभ्याम् कल्याणाभिजनीभ्यः
षष्ठीकल्याणाभिजन्याः कल्याणाभिजन्योः कल्याणाभिजनीनाम्
सप्तमीकल्याणाभिजन्याम् कल्याणाभिजन्योः कल्याणाभिजनीषु

समास कल्याणाभिजनि कल्याणाभिजनी

अव्यय ॰कल्याणाभिजनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria