Declension table of ?kaluṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekaluṣyamāṇam kaluṣyamāṇe kaluṣyamāṇāni
Vocativekaluṣyamāṇa kaluṣyamāṇe kaluṣyamāṇāni
Accusativekaluṣyamāṇam kaluṣyamāṇe kaluṣyamāṇāni
Instrumentalkaluṣyamāṇena kaluṣyamāṇābhyām kaluṣyamāṇaiḥ
Dativekaluṣyamāṇāya kaluṣyamāṇābhyām kaluṣyamāṇebhyaḥ
Ablativekaluṣyamāṇāt kaluṣyamāṇābhyām kaluṣyamāṇebhyaḥ
Genitivekaluṣyamāṇasya kaluṣyamāṇayoḥ kaluṣyamāṇānām
Locativekaluṣyamāṇe kaluṣyamāṇayoḥ kaluṣyamāṇeṣu

Compound kaluṣyamāṇa -

Adverb -kaluṣyamāṇam -kaluṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria