Declension table of ?kaluṣya

Deva

NeuterSingularDualPlural
Nominativekaluṣyam kaluṣye kaluṣyāṇi
Vocativekaluṣya kaluṣye kaluṣyāṇi
Accusativekaluṣyam kaluṣye kaluṣyāṇi
Instrumentalkaluṣyeṇa kaluṣyābhyām kaluṣyaiḥ
Dativekaluṣyāya kaluṣyābhyām kaluṣyebhyaḥ
Ablativekaluṣyāt kaluṣyābhyām kaluṣyebhyaḥ
Genitivekaluṣyasya kaluṣyayoḥ kaluṣyāṇām
Locativekaluṣye kaluṣyayoḥ kaluṣyeṣu

Compound kaluṣya -

Adverb -kaluṣyam -kaluṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria