Declension table of ?kaluṣitavat

Deva

MasculineSingularDualPlural
Nominativekaluṣitavān kaluṣitavantau kaluṣitavantaḥ
Vocativekaluṣitavan kaluṣitavantau kaluṣitavantaḥ
Accusativekaluṣitavantam kaluṣitavantau kaluṣitavataḥ
Instrumentalkaluṣitavatā kaluṣitavadbhyām kaluṣitavadbhiḥ
Dativekaluṣitavate kaluṣitavadbhyām kaluṣitavadbhyaḥ
Ablativekaluṣitavataḥ kaluṣitavadbhyām kaluṣitavadbhyaḥ
Genitivekaluṣitavataḥ kaluṣitavatoḥ kaluṣitavatām
Locativekaluṣitavati kaluṣitavatoḥ kaluṣitavatsu

Compound kaluṣitavat -

Adverb -kaluṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria