Declension table of ?kaluṣitā

Deva

FeminineSingularDualPlural
Nominativekaluṣitā kaluṣite kaluṣitāḥ
Vocativekaluṣite kaluṣite kaluṣitāḥ
Accusativekaluṣitām kaluṣite kaluṣitāḥ
Instrumentalkaluṣitayā kaluṣitābhyām kaluṣitābhiḥ
Dativekaluṣitāyai kaluṣitābhyām kaluṣitābhyaḥ
Ablativekaluṣitāyāḥ kaluṣitābhyām kaluṣitābhyaḥ
Genitivekaluṣitāyāḥ kaluṣitayoḥ kaluṣitānām
Locativekaluṣitāyām kaluṣitayoḥ kaluṣitāsu

Adverb -kaluṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria