Declension table of ?kaluṣita

Deva

NeuterSingularDualPlural
Nominativekaluṣitam kaluṣite kaluṣitāni
Vocativekaluṣita kaluṣite kaluṣitāni
Accusativekaluṣitam kaluṣite kaluṣitāni
Instrumentalkaluṣitena kaluṣitābhyām kaluṣitaiḥ
Dativekaluṣitāya kaluṣitābhyām kaluṣitebhyaḥ
Ablativekaluṣitāt kaluṣitābhyām kaluṣitebhyaḥ
Genitivekaluṣitasya kaluṣitayoḥ kaluṣitānām
Locativekaluṣite kaluṣitayoḥ kaluṣiteṣu

Compound kaluṣita -

Adverb -kaluṣitam -kaluṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria