Declension table of ?kaluṣayiṣyat

Deva

NeuterSingularDualPlural
Nominativekaluṣayiṣyat kaluṣayiṣyantī kaluṣayiṣyatī kaluṣayiṣyanti
Vocativekaluṣayiṣyat kaluṣayiṣyantī kaluṣayiṣyatī kaluṣayiṣyanti
Accusativekaluṣayiṣyat kaluṣayiṣyantī kaluṣayiṣyatī kaluṣayiṣyanti
Instrumentalkaluṣayiṣyatā kaluṣayiṣyadbhyām kaluṣayiṣyadbhiḥ
Dativekaluṣayiṣyate kaluṣayiṣyadbhyām kaluṣayiṣyadbhyaḥ
Ablativekaluṣayiṣyataḥ kaluṣayiṣyadbhyām kaluṣayiṣyadbhyaḥ
Genitivekaluṣayiṣyataḥ kaluṣayiṣyatoḥ kaluṣayiṣyatām
Locativekaluṣayiṣyati kaluṣayiṣyatoḥ kaluṣayiṣyatsu

Adverb -kaluṣayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria