Declension table of ?kaluṣayiṣyat

Deva

MasculineSingularDualPlural
Nominativekaluṣayiṣyan kaluṣayiṣyantau kaluṣayiṣyantaḥ
Vocativekaluṣayiṣyan kaluṣayiṣyantau kaluṣayiṣyantaḥ
Accusativekaluṣayiṣyantam kaluṣayiṣyantau kaluṣayiṣyataḥ
Instrumentalkaluṣayiṣyatā kaluṣayiṣyadbhyām kaluṣayiṣyadbhiḥ
Dativekaluṣayiṣyate kaluṣayiṣyadbhyām kaluṣayiṣyadbhyaḥ
Ablativekaluṣayiṣyataḥ kaluṣayiṣyadbhyām kaluṣayiṣyadbhyaḥ
Genitivekaluṣayiṣyataḥ kaluṣayiṣyatoḥ kaluṣayiṣyatām
Locativekaluṣayiṣyati kaluṣayiṣyatoḥ kaluṣayiṣyatsu

Compound kaluṣayiṣyat -

Adverb -kaluṣayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria