Declension table of ?kaluṣayiṣyantī

Deva

FeminineSingularDualPlural
Nominativekaluṣayiṣyantī kaluṣayiṣyantyau kaluṣayiṣyantyaḥ
Vocativekaluṣayiṣyanti kaluṣayiṣyantyau kaluṣayiṣyantyaḥ
Accusativekaluṣayiṣyantīm kaluṣayiṣyantyau kaluṣayiṣyantīḥ
Instrumentalkaluṣayiṣyantyā kaluṣayiṣyantībhyām kaluṣayiṣyantībhiḥ
Dativekaluṣayiṣyantyai kaluṣayiṣyantībhyām kaluṣayiṣyantībhyaḥ
Ablativekaluṣayiṣyantyāḥ kaluṣayiṣyantībhyām kaluṣayiṣyantībhyaḥ
Genitivekaluṣayiṣyantyāḥ kaluṣayiṣyantyoḥ kaluṣayiṣyantīnām
Locativekaluṣayiṣyantyām kaluṣayiṣyantyoḥ kaluṣayiṣyantīṣu

Compound kaluṣayiṣyanti - kaluṣayiṣyantī -

Adverb -kaluṣayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria