Declension table of ?kaluṣayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekaluṣayiṣyamāṇā kaluṣayiṣyamāṇe kaluṣayiṣyamāṇāḥ
Vocativekaluṣayiṣyamāṇe kaluṣayiṣyamāṇe kaluṣayiṣyamāṇāḥ
Accusativekaluṣayiṣyamāṇām kaluṣayiṣyamāṇe kaluṣayiṣyamāṇāḥ
Instrumentalkaluṣayiṣyamāṇayā kaluṣayiṣyamāṇābhyām kaluṣayiṣyamāṇābhiḥ
Dativekaluṣayiṣyamāṇāyai kaluṣayiṣyamāṇābhyām kaluṣayiṣyamāṇābhyaḥ
Ablativekaluṣayiṣyamāṇāyāḥ kaluṣayiṣyamāṇābhyām kaluṣayiṣyamāṇābhyaḥ
Genitivekaluṣayiṣyamāṇāyāḥ kaluṣayiṣyamāṇayoḥ kaluṣayiṣyamāṇānām
Locativekaluṣayiṣyamāṇāyām kaluṣayiṣyamāṇayoḥ kaluṣayiṣyamāṇāsu

Adverb -kaluṣayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria