सुबन्तावली ?कलुषयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाकलुषयिष्यमाणः कलुषयिष्यमाणौ कलुषयिष्यमाणाः
सम्बोधनम्कलुषयिष्यमाण कलुषयिष्यमाणौ कलुषयिष्यमाणाः
द्वितीयाकलुषयिष्यमाणम् कलुषयिष्यमाणौ कलुषयिष्यमाणान्
तृतीयाकलुषयिष्यमाणेन कलुषयिष्यमाणाभ्याम् कलुषयिष्यमाणैः कलुषयिष्यमाणेभिः
चतुर्थीकलुषयिष्यमाणाय कलुषयिष्यमाणाभ्याम् कलुषयिष्यमाणेभ्यः
पञ्चमीकलुषयिष्यमाणात् कलुषयिष्यमाणाभ्याम् कलुषयिष्यमाणेभ्यः
षष्ठीकलुषयिष्यमाणस्य कलुषयिष्यमाणयोः कलुषयिष्यमाणानाम्
सप्तमीकलुषयिष्यमाणे कलुषयिष्यमाणयोः कलुषयिष्यमाणेषु

समास कलुषयिष्यमाण

अव्यय ॰कलुषयिष्यमाणम् ॰कलुषयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria