सुबन्तावली ?कलुषमति

Roma

पुमान्एकद्विबहु
प्रथमाकलुषमतिः कलुषमती कलुषमतयः
सम्बोधनम्कलुषमते कलुषमती कलुषमतयः
द्वितीयाकलुषमतिम् कलुषमती कलुषमतीन्
तृतीयाकलुषमतिना कलुषमतिभ्याम् कलुषमतिभिः
चतुर्थीकलुषमतये कलुषमतिभ्याम् कलुषमतिभ्यः
पञ्चमीकलुषमतेः कलुषमतिभ्याम् कलुषमतिभ्यः
षष्ठीकलुषमतेः कलुषमत्योः कलुषमतीनाम्
सप्तमीकलुषमतौ कलुषमत्योः कलुषमतिषु

समास कलुषमति

अव्यय ॰कलुषमति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria