Declension table of ?kaluṣāyitavyā

Deva

FeminineSingularDualPlural
Nominativekaluṣāyitavyā kaluṣāyitavye kaluṣāyitavyāḥ
Vocativekaluṣāyitavye kaluṣāyitavye kaluṣāyitavyāḥ
Accusativekaluṣāyitavyām kaluṣāyitavye kaluṣāyitavyāḥ
Instrumentalkaluṣāyitavyayā kaluṣāyitavyābhyām kaluṣāyitavyābhiḥ
Dativekaluṣāyitavyāyai kaluṣāyitavyābhyām kaluṣāyitavyābhyaḥ
Ablativekaluṣāyitavyāyāḥ kaluṣāyitavyābhyām kaluṣāyitavyābhyaḥ
Genitivekaluṣāyitavyāyāḥ kaluṣāyitavyayoḥ kaluṣāyitavyānām
Locativekaluṣāyitavyāyām kaluṣāyitavyayoḥ kaluṣāyitavyāsu

Adverb -kaluṣāyitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria