सुबन्तावली ?कलुषायितव्य

Roma

पुमान्एकद्विबहु
प्रथमाकलुषायितव्यः कलुषायितव्यौ कलुषायितव्याः
सम्बोधनम्कलुषायितव्य कलुषायितव्यौ कलुषायितव्याः
द्वितीयाकलुषायितव्यम् कलुषायितव्यौ कलुषायितव्यान्
तृतीयाकलुषायितव्येन कलुषायितव्याभ्याम् कलुषायितव्यैः कलुषायितव्येभिः
चतुर्थीकलुषायितव्याय कलुषायितव्याभ्याम् कलुषायितव्येभ्यः
पञ्चमीकलुषायितव्यात् कलुषायितव्याभ्याम् कलुषायितव्येभ्यः
षष्ठीकलुषायितव्यस्य कलुषायितव्ययोः कलुषायितव्यानाम्
सप्तमीकलुषायितव्ये कलुषायितव्ययोः कलुषायितव्येषु

समास कलुषायितव्य

अव्यय ॰कलुषायितव्यम् ॰कलुषायितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria