Declension table of ?kaluṣāyiṣyat

Deva

MasculineSingularDualPlural
Nominativekaluṣāyiṣyan kaluṣāyiṣyantau kaluṣāyiṣyantaḥ
Vocativekaluṣāyiṣyan kaluṣāyiṣyantau kaluṣāyiṣyantaḥ
Accusativekaluṣāyiṣyantam kaluṣāyiṣyantau kaluṣāyiṣyataḥ
Instrumentalkaluṣāyiṣyatā kaluṣāyiṣyadbhyām kaluṣāyiṣyadbhiḥ
Dativekaluṣāyiṣyate kaluṣāyiṣyadbhyām kaluṣāyiṣyadbhyaḥ
Ablativekaluṣāyiṣyataḥ kaluṣāyiṣyadbhyām kaluṣāyiṣyadbhyaḥ
Genitivekaluṣāyiṣyataḥ kaluṣāyiṣyatoḥ kaluṣāyiṣyatām
Locativekaluṣāyiṣyati kaluṣāyiṣyatoḥ kaluṣāyiṣyatsu

Compound kaluṣāyiṣyat -

Adverb -kaluṣāyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria