सुबन्तावली ?कलुषायिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाकलुषायिष्यमाणा कलुषायिष्यमाणे कलुषायिष्यमाणाः
सम्बोधनम्कलुषायिष्यमाणे कलुषायिष्यमाणे कलुषायिष्यमाणाः
द्वितीयाकलुषायिष्यमाणाम् कलुषायिष्यमाणे कलुषायिष्यमाणाः
तृतीयाकलुषायिष्यमाणया कलुषायिष्यमाणाभ्याम् कलुषायिष्यमाणाभिः
चतुर्थीकलुषायिष्यमाणायै कलुषायिष्यमाणाभ्याम् कलुषायिष्यमाणाभ्यः
पञ्चमीकलुषायिष्यमाणायाः कलुषायिष्यमाणाभ्याम् कलुषायिष्यमाणाभ्यः
षष्ठीकलुषायिष्यमाणायाः कलुषायिष्यमाणयोः कलुषायिष्यमाणानाम्
सप्तमीकलुषायिष्यमाणायाम् कलुषायिष्यमाणयोः कलुषायिष्यमाणासु

अव्यय ॰कलुषायिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria