Declension table of ?kaluṣāyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekaluṣāyiṣyamāṇā kaluṣāyiṣyamāṇe kaluṣāyiṣyamāṇāḥ
Vocativekaluṣāyiṣyamāṇe kaluṣāyiṣyamāṇe kaluṣāyiṣyamāṇāḥ
Accusativekaluṣāyiṣyamāṇām kaluṣāyiṣyamāṇe kaluṣāyiṣyamāṇāḥ
Instrumentalkaluṣāyiṣyamāṇayā kaluṣāyiṣyamāṇābhyām kaluṣāyiṣyamāṇābhiḥ
Dativekaluṣāyiṣyamāṇāyai kaluṣāyiṣyamāṇābhyām kaluṣāyiṣyamāṇābhyaḥ
Ablativekaluṣāyiṣyamāṇāyāḥ kaluṣāyiṣyamāṇābhyām kaluṣāyiṣyamāṇābhyaḥ
Genitivekaluṣāyiṣyamāṇāyāḥ kaluṣāyiṣyamāṇayoḥ kaluṣāyiṣyamāṇānām
Locativekaluṣāyiṣyamāṇāyām kaluṣāyiṣyamāṇayoḥ kaluṣāyiṣyamāṇāsu

Adverb -kaluṣāyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria