Declension table of ?kaluṣāyiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekaluṣāyiṣyamāṇam kaluṣāyiṣyamāṇe kaluṣāyiṣyamāṇāni
Vocativekaluṣāyiṣyamāṇa kaluṣāyiṣyamāṇe kaluṣāyiṣyamāṇāni
Accusativekaluṣāyiṣyamāṇam kaluṣāyiṣyamāṇe kaluṣāyiṣyamāṇāni
Instrumentalkaluṣāyiṣyamāṇena kaluṣāyiṣyamāṇābhyām kaluṣāyiṣyamāṇaiḥ
Dativekaluṣāyiṣyamāṇāya kaluṣāyiṣyamāṇābhyām kaluṣāyiṣyamāṇebhyaḥ
Ablativekaluṣāyiṣyamāṇāt kaluṣāyiṣyamāṇābhyām kaluṣāyiṣyamāṇebhyaḥ
Genitivekaluṣāyiṣyamāṇasya kaluṣāyiṣyamāṇayoḥ kaluṣāyiṣyamāṇānām
Locativekaluṣāyiṣyamāṇe kaluṣāyiṣyamāṇayoḥ kaluṣāyiṣyamāṇeṣu

Compound kaluṣāyiṣyamāṇa -

Adverb -kaluṣāyiṣyamāṇam -kaluṣāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria