Declension table of ?kaluṣāyamāṇā

Deva

FeminineSingularDualPlural
Nominativekaluṣāyamāṇā kaluṣāyamāṇe kaluṣāyamāṇāḥ
Vocativekaluṣāyamāṇe kaluṣāyamāṇe kaluṣāyamāṇāḥ
Accusativekaluṣāyamāṇām kaluṣāyamāṇe kaluṣāyamāṇāḥ
Instrumentalkaluṣāyamāṇayā kaluṣāyamāṇābhyām kaluṣāyamāṇābhiḥ
Dativekaluṣāyamāṇāyai kaluṣāyamāṇābhyām kaluṣāyamāṇābhyaḥ
Ablativekaluṣāyamāṇāyāḥ kaluṣāyamāṇābhyām kaluṣāyamāṇābhyaḥ
Genitivekaluṣāyamāṇāyāḥ kaluṣāyamāṇayoḥ kaluṣāyamāṇānām
Locativekaluṣāyamāṇāyām kaluṣāyamāṇayoḥ kaluṣāyamāṇāsu

Adverb -kaluṣāyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria