Declension table of ?kaluṣāyamāṇa

Deva

NeuterSingularDualPlural
Nominativekaluṣāyamāṇam kaluṣāyamāṇe kaluṣāyamāṇāni
Vocativekaluṣāyamāṇa kaluṣāyamāṇe kaluṣāyamāṇāni
Accusativekaluṣāyamāṇam kaluṣāyamāṇe kaluṣāyamāṇāni
Instrumentalkaluṣāyamāṇena kaluṣāyamāṇābhyām kaluṣāyamāṇaiḥ
Dativekaluṣāyamāṇāya kaluṣāyamāṇābhyām kaluṣāyamāṇebhyaḥ
Ablativekaluṣāyamāṇāt kaluṣāyamāṇābhyām kaluṣāyamāṇebhyaḥ
Genitivekaluṣāyamāṇasya kaluṣāyamāṇayoḥ kaluṣāyamāṇānām
Locativekaluṣāyamāṇe kaluṣāyamāṇayoḥ kaluṣāyamāṇeṣu

Compound kaluṣāyamāṇa -

Adverb -kaluṣāyamāṇam -kaluṣāyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria