Declension table of ?kaluṣāyamāṇa

Deva

MasculineSingularDualPlural
Nominativekaluṣāyamāṇaḥ kaluṣāyamāṇau kaluṣāyamāṇāḥ
Vocativekaluṣāyamāṇa kaluṣāyamāṇau kaluṣāyamāṇāḥ
Accusativekaluṣāyamāṇam kaluṣāyamāṇau kaluṣāyamāṇān
Instrumentalkaluṣāyamāṇena kaluṣāyamāṇābhyām kaluṣāyamāṇaiḥ kaluṣāyamāṇebhiḥ
Dativekaluṣāyamāṇāya kaluṣāyamāṇābhyām kaluṣāyamāṇebhyaḥ
Ablativekaluṣāyamāṇāt kaluṣāyamāṇābhyām kaluṣāyamāṇebhyaḥ
Genitivekaluṣāyamāṇasya kaluṣāyamāṇayoḥ kaluṣāyamāṇānām
Locativekaluṣāyamāṇe kaluṣāyamāṇayoḥ kaluṣāyamāṇeṣu

Compound kaluṣāyamāṇa -

Adverb -kaluṣāyamāṇam -kaluṣāyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria