Declension table of ?kalpitavya

Deva

MasculineSingularDualPlural
Nominativekalpitavyaḥ kalpitavyau kalpitavyāḥ
Vocativekalpitavya kalpitavyau kalpitavyāḥ
Accusativekalpitavyam kalpitavyau kalpitavyān
Instrumentalkalpitavyena kalpitavyābhyām kalpitavyaiḥ kalpitavyebhiḥ
Dativekalpitavyāya kalpitavyābhyām kalpitavyebhyaḥ
Ablativekalpitavyāt kalpitavyābhyām kalpitavyebhyaḥ
Genitivekalpitavyasya kalpitavyayoḥ kalpitavyānām
Locativekalpitavye kalpitavyayoḥ kalpitavyeṣu

Compound kalpitavya -

Adverb -kalpitavyam -kalpitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria